कृदन्तरूपाणि - उत् + ग्रन्थ् - ग्रन्थँ बन्धने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्ग्रन्थनम्
अनीयर्
उद्ग्रन्थनीयः - उद्ग्रन्थनीया
ण्वुल्
उद्ग्रन्थकः - उद्ग्रन्थिका
तुमुँन्
उद्ग्रन्थयितुम् / उद्ग्रन्थितुम्
तव्य
उद्ग्रन्थयितव्यः / उद्ग्रन्थितव्यः - उद्ग्रन्थयितव्या / उद्ग्रन्थितव्या
तृच्
उद्ग्रन्थयिता / उद्ग्रन्थिता - उद्ग्रन्थयित्री / उद्ग्रन्थित्री
ल्यप्
उद्ग्रन्थ्य / उद्ग्रथ्य
क्तवतुँ
उद्ग्रन्थितवान् / उद्ग्रथितवान् - उद्ग्रन्थितवती / उद्ग्रथितवती
क्त
उद्ग्रन्थितः / उद्ग्रथितः - उद्ग्रन्थिता / उद्ग्रथिता
शतृँ
उद्ग्रन्थयन् / उद्ग्रन्थन् - उद्ग्रन्थयन्ती / उद्ग्रन्थन्ती
शानच्
उद्ग्रन्थयमानः / उद्ग्रन्थमानः - उद्ग्रन्थयमाना / उद्ग्रन्थमाना
यत्
उद्ग्रन्थ्यः - उद्ग्रन्थ्या
ण्यत्
उद्ग्रन्थ्यः - उद्ग्रन्थ्या
अच्
उद्ग्रन्थः - उद्ग्रन्था
घञ्
उद्ग्रन्थः
क्तिन्
उद्ग्रत्तिः
उद्ग्रन्था
युच्
उद्ग्रन्थना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः