कृदन्तरूपाणि - अभि + ग्रन्थ् - ग्रन्थँ बन्धने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिग्रन्थनम्
अनीयर्
अभिग्रन्थनीयः - अभिग्रन्थनीया
ण्वुल्
अभिग्रन्थकः - अभिग्रन्थिका
तुमुँन्
अभिग्रन्थयितुम् / अभिग्रन्थितुम्
तव्य
अभिग्रन्थयितव्यः / अभिग्रन्थितव्यः - अभिग्रन्थयितव्या / अभिग्रन्थितव्या
तृच्
अभिग्रन्थयिता / अभिग्रन्थिता - अभिग्रन्थयित्री / अभिग्रन्थित्री
ल्यप्
अभिग्रन्थ्य / अभिग्रथ्य
क्तवतुँ
अभिग्रन्थितवान् / अभिग्रथितवान् - अभिग्रन्थितवती / अभिग्रथितवती
क्त
अभिग्रन्थितः / अभिग्रथितः - अभिग्रन्थिता / अभिग्रथिता
शतृँ
अभिग्रन्थयन् / अभिग्रन्थन् - अभिग्रन्थयन्ती / अभिग्रन्थन्ती
शानच्
अभिग्रन्थयमानः / अभिग्रन्थमानः - अभिग्रन्थयमाना / अभिग्रन्थमाना
यत्
अभिग्रन्थ्यः - अभिग्रन्थ्या
ण्यत्
अभिग्रन्थ्यः - अभिग्रन्थ्या
अच्
अभिग्रन्थः - अभिग्रन्था
घञ्
अभिग्रन्थः
क्तिन्
अभिग्रत्तिः
अभिग्रन्था
युच्
अभिग्रन्थना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः