कृदन्तरूपाणि - परा + ग्रन्थ् - ग्रन्थँ बन्धने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराग्रन्थनम्
अनीयर्
पराग्रन्थनीयः - पराग्रन्थनीया
ण्वुल्
पराग्रन्थकः - पराग्रन्थिका
तुमुँन्
पराग्रन्थयितुम् / पराग्रन्थितुम्
तव्य
पराग्रन्थयितव्यः / पराग्रन्थितव्यः - पराग्रन्थयितव्या / पराग्रन्थितव्या
तृच्
पराग्रन्थयिता / पराग्रन्थिता - पराग्रन्थयित्री / पराग्रन्थित्री
ल्यप्
पराग्रन्थ्य / पराग्रथ्य
क्तवतुँ
पराग्रन्थितवान् / पराग्रथितवान् - पराग्रन्थितवती / पराग्रथितवती
क्त
पराग्रन्थितः / पराग्रथितः - पराग्रन्थिता / पराग्रथिता
शतृँ
पराग्रन्थयन् / पराग्रन्थन् - पराग्रन्थयन्ती / पराग्रन्थन्ती
शानच्
पराग्रन्थयमानः / पराग्रन्थमानः - पराग्रन्थयमाना / पराग्रन्थमाना
यत्
पराग्रन्थ्यः - पराग्रन्थ्या
ण्यत्
पराग्रन्थ्यः - पराग्रन्थ्या
अच्
पराग्रन्थः - पराग्रन्था
घञ्
पराग्रन्थः
क्तिन्
पराग्रत्तिः
पराग्रन्था
युच्
पराग्रन्थना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः