कृदन्तरूपाणि - अति + ग्रन्थ् - ग्रन्थँ बन्धने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिग्रन्थनम्
अनीयर्
अतिग्रन्थनीयः - अतिग्रन्थनीया
ण्वुल्
अतिग्रन्थकः - अतिग्रन्थिका
तुमुँन्
अतिग्रन्थयितुम् / अतिग्रन्थितुम्
तव्य
अतिग्रन्थयितव्यः / अतिग्रन्थितव्यः - अतिग्रन्थयितव्या / अतिग्रन्थितव्या
तृच्
अतिग्रन्थयिता / अतिग्रन्थिता - अतिग्रन्थयित्री / अतिग्रन्थित्री
ल्यप्
अतिग्रन्थ्य / अतिग्रथ्य
क्तवतुँ
अतिग्रन्थितवान् / अतिग्रथितवान् - अतिग्रन्थितवती / अतिग्रथितवती
क्त
अतिग्रन्थितः / अतिग्रथितः - अतिग्रन्थिता / अतिग्रथिता
शतृँ
अतिग्रन्थयन् / अतिग्रन्थन् - अतिग्रन्थयन्ती / अतिग्रन्थन्ती
शानच्
अतिग्रन्थयमानः / अतिग्रन्थमानः - अतिग्रन्थयमाना / अतिग्रन्थमाना
यत्
अतिग्रन्थ्यः - अतिग्रन्थ्या
ण्यत्
अतिग्रन्थ्यः - अतिग्रन्थ्या
अच्
अतिग्रन्थः - अतिग्रन्था
घञ्
अतिग्रन्थः
क्तिन्
अतिग्रत्तिः
अतिग्रन्था
युच्
अतिग्रन्थना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः