कृदन्तरूपाणि - निर् + ग्रन्थ् - ग्रन्थँ बन्धने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्ग्रन्थनम्
अनीयर्
निर्ग्रन्थनीयः - निर्ग्रन्थनीया
ण्वुल्
निर्ग्रन्थकः - निर्ग्रन्थिका
तुमुँन्
निर्ग्रन्थयितुम् / निर्ग्रन्थितुम्
तव्य
निर्ग्रन्थयितव्यः / निर्ग्रन्थितव्यः - निर्ग्रन्थयितव्या / निर्ग्रन्थितव्या
तृच्
निर्ग्रन्थयिता / निर्ग्रन्थिता - निर्ग्रन्थयित्री / निर्ग्रन्थित्री
ल्यप्
निर्ग्रन्थ्य / निर्ग्रथ्य
क्तवतुँ
निर्ग्रन्थितवान् / निर्ग्रथितवान् - निर्ग्रन्थितवती / निर्ग्रथितवती
क्त
निर्ग्रन्थितः / निर्ग्रथितः - निर्ग्रन्थिता / निर्ग्रथिता
शतृँ
निर्ग्रन्थयन् / निर्ग्रन्थन् - निर्ग्रन्थयन्ती / निर्ग्रन्थन्ती
शानच्
निर्ग्रन्थयमानः / निर्ग्रन्थमानः - निर्ग्रन्थयमाना / निर्ग्रन्थमाना
यत्
निर्ग्रन्थ्यः - निर्ग्रन्थ्या
ण्यत्
निर्ग्रन्थ्यः - निर्ग्रन्थ्या
अच्
निर्ग्रन्थः - निर्ग्रन्था
घञ्
निर्ग्रन्थः
क्तिन्
निर्ग्रत्तिः
निर्ग्रन्था
युच्
निर्ग्रन्थना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः