कृदन्तरूपाणि - प्र + ग्रन्थ् - ग्रन्थँ बन्धने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रग्रन्थनम्
अनीयर्
प्रग्रन्थनीयः - प्रग्रन्थनीया
ण्वुल्
प्रग्रन्थकः - प्रग्रन्थिका
तुमुँन्
प्रग्रन्थयितुम् / प्रग्रन्थितुम्
तव्य
प्रग्रन्थयितव्यः / प्रग्रन्थितव्यः - प्रग्रन्थयितव्या / प्रग्रन्थितव्या
तृच्
प्रग्रन्थयिता / प्रग्रन्थिता - प्रग्रन्थयित्री / प्रग्रन्थित्री
ल्यप्
प्रग्रन्थ्य / प्रग्रथ्य
क्तवतुँ
प्रग्रन्थितवान् / प्रग्रथितवान् - प्रग्रन्थितवती / प्रग्रथितवती
क्त
प्रग्रन्थितः / प्रग्रथितः - प्रग्रन्थिता / प्रग्रथिता
शतृँ
प्रग्रन्थयन् / प्रग्रन्थन् - प्रग्रन्थयन्ती / प्रग्रन्थन्ती
शानच्
प्रग्रन्थयमानः / प्रग्रन्थमानः - प्रग्रन्थयमाना / प्रग्रन्थमाना
यत्
प्रग्रन्थ्यः - प्रग्रन्थ्या
ण्यत्
प्रग्रन्थ्यः - प्रग्रन्थ्या
अच्
प्रग्रन्थः - प्रग्रन्था
घञ्
प्रग्रन्थः
क्तिन्
प्रग्रत्तिः
प्रग्रन्था
युच्
प्रग्रन्थना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः