कृदन्तरूपाणि - आङ् + ग्रन्थ् - ग्रन्थँ बन्धने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आग्रन्थनम्
अनीयर्
आग्रन्थनीयः - आग्रन्थनीया
ण्वुल्
आग्रन्थकः - आग्रन्थिका
तुमुँन्
आग्रन्थयितुम् / आग्रन्थितुम्
तव्य
आग्रन्थयितव्यः / आग्रन्थितव्यः - आग्रन्थयितव्या / आग्रन्थितव्या
तृच्
आग्रन्थयिता / आग्रन्थिता - आग्रन्थयित्री / आग्रन्थित्री
ल्यप्
आग्रन्थ्य / आग्रथ्य
क्तवतुँ
आग्रन्थितवान् / आग्रथितवान् - आग्रन्थितवती / आग्रथितवती
क्त
आग्रन्थितः / आग्रथितः - आग्रन्थिता / आग्रथिता
शतृँ
आग्रन्थयन् / आग्रन्थन् - आग्रन्थयन्ती / आग्रन्थन्ती
शानच्
आग्रन्थयमानः / आग्रन्थमानः - आग्रन्थयमाना / आग्रन्थमाना
यत्
आग्रन्थ्यः - आग्रन्थ्या
ण्यत्
आग्रन्थ्यः - आग्रन्थ्या
अच्
आग्रन्थः - आग्रन्था
घञ्
आग्रन्थः
क्तिन्
आग्रत्तिः
आग्रन्था
युच्
आग्रन्थना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः