कृदन्तरूपाणि - अव + ग्रन्थ् - ग्रन्थँ बन्धने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवग्रन्थनम्
अनीयर्
अवग्रन्थनीयः - अवग्रन्थनीया
ण्वुल्
अवग्रन्थकः - अवग्रन्थिका
तुमुँन्
अवग्रन्थयितुम् / अवग्रन्थितुम्
तव्य
अवग्रन्थयितव्यः / अवग्रन्थितव्यः - अवग्रन्थयितव्या / अवग्रन्थितव्या
तृच्
अवग्रन्थयिता / अवग्रन्थिता - अवग्रन्थयित्री / अवग्रन्थित्री
ल्यप्
अवग्रन्थ्य / अवग्रथ्य
क्तवतुँ
अवग्रन्थितवान् / अवग्रथितवान् - अवग्रन्थितवती / अवग्रथितवती
क्त
अवग्रन्थितः / अवग्रथितः - अवग्रन्थिता / अवग्रथिता
शतृँ
अवग्रन्थयन् / अवग्रन्थन् - अवग्रन्थयन्ती / अवग्रन्थन्ती
शानच्
अवग्रन्थयमानः / अवग्रन्थमानः - अवग्रन्थयमाना / अवग्रन्थमाना
यत्
अवग्रन्थ्यः - अवग्रन्थ्या
ण्यत्
अवग्रन्थ्यः - अवग्रन्थ्या
अच्
अवग्रन्थः - अवग्रन्था
घञ्
अवग्रन्थः
क्तिन्
अवग्रत्तिः
अवग्रन्था
युच्
अवग्रन्थना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः