कृदन्तरूपाणि - सु + ग्रन्थ् - ग्रन्थँ बन्धने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुग्रन्थनम्
अनीयर्
सुग्रन्थनीयः - सुग्रन्थनीया
ण्वुल्
सुग्रन्थकः - सुग्रन्थिका
तुमुँन्
सुग्रन्थयितुम् / सुग्रन्थितुम्
तव्य
सुग्रन्थयितव्यः / सुग्रन्थितव्यः - सुग्रन्थयितव्या / सुग्रन्थितव्या
तृच्
सुग्रन्थयिता / सुग्रन्थिता - सुग्रन्थयित्री / सुग्रन्थित्री
ल्यप्
सुग्रन्थ्य / सुग्रथ्य
क्तवतुँ
सुग्रन्थितवान् / सुग्रथितवान् - सुग्रन्थितवती / सुग्रथितवती
क्त
सुग्रन्थितः / सुग्रथितः - सुग्रन्थिता / सुग्रथिता
शतृँ
सुग्रन्थयन् / सुग्रन्थन् - सुग्रन्थयन्ती / सुग्रन्थन्ती
शानच्
सुग्रन्थयमानः / सुग्रन्थमानः - सुग्रन्थयमाना / सुग्रन्थमाना
यत्
सुग्रन्थ्यः - सुग्रन्थ्या
ण्यत्
सुग्रन्थ्यः - सुग्रन्थ्या
अच्
सुग्रन्थः - सुग्रन्था
घञ्
सुग्रन्थः
क्तिन्
सुग्रत्तिः
सुग्रन्था
युच्
सुग्रन्थना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः