कृदन्तरूपाणि - नि + ग्रन्थ् - ग्रन्थँ सन्दर्भे - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निग्रन्थनम्
अनीयर्
निग्रन्थनीयः - निग्रन्थनीया
ण्वुल्
निग्रन्थकः - निग्रन्थिका
तुमुँन्
निग्रन्थितुम्
तव्य
निग्रन्थितव्यः - निग्रन्थितव्या
तृच्
निग्रन्थिता - निग्रन्थित्री
ल्यप्
निग्रथ्य
क्तवतुँ
निग्रथितवान् - निग्रथितवती
क्त
निग्रथितः - निग्रथिता
शतृँ
निग्रथ्नन् - निग्रथ्नती
ण्यत्
निग्रन्थ्यः - निग्रन्थ्या
अच्
निग्रन्थः - निग्रन्था
घञ्
निग्रन्थः
क्तिन्
निग्रत्तिः
निग्रन्था


सनादि प्रत्ययाः

उपसर्गाः



अन्याः