कृदन्तरूपाणि - वि + ग्रन्थ् - ग्रन्थँ सन्दर्भे - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विग्रन्थनम्
अनीयर्
विग्रन्थनीयः - विग्रन्थनीया
ण्वुल्
विग्रन्थकः - विग्रन्थिका
तुमुँन्
विग्रन्थितुम्
तव्य
विग्रन्थितव्यः - विग्रन्थितव्या
तृच्
विग्रन्थिता - विग्रन्थित्री
ल्यप्
विग्रथ्य
क्तवतुँ
विग्रथितवान् - विग्रथितवती
क्त
विग्रथितः - विग्रथिता
शतृँ
विग्रथ्नन् - विग्रथ्नती
ण्यत्
विग्रन्थ्यः - विग्रन्थ्या
अच्
विग्रन्थः - विग्रन्था
घञ्
विग्रन्थः
क्तिन्
विग्रत्तिः
विग्रन्था


सनादि प्रत्ययाः

उपसर्गाः



अन्याः