कृदन्तरूपाणि - अप + ग्रन्थ् - ग्रन्थँ सन्दर्भे - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपग्रन्थनम्
अनीयर्
अपग्रन्थनीयः - अपग्रन्थनीया
ण्वुल्
अपग्रन्थकः - अपग्रन्थिका
तुमुँन्
अपग्रन्थितुम्
तव्य
अपग्रन्थितव्यः - अपग्रन्थितव्या
तृच्
अपग्रन्थिता - अपग्रन्थित्री
ल्यप्
अपग्रथ्य
क्तवतुँ
अपग्रथितवान् - अपग्रथितवती
क्त
अपग्रथितः - अपग्रथिता
शतृँ
अपग्रथ्नन् - अपग्रथ्नती
ण्यत्
अपग्रन्थ्यः - अपग्रन्थ्या
अच्
अपग्रन्थः - अपग्रन्था
घञ्
अपग्रन्थः
क्तिन्
अपग्रत्तिः
अपग्रन्था


सनादि प्रत्ययाः

उपसर्गाः



अन्याः