कृदन्तरूपाणि - परि + ग्रन्थ् - ग्रन्थँ सन्दर्भे - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिग्रन्थनम्
अनीयर्
परिग्रन्थनीयः - परिग्रन्थनीया
ण्वुल्
परिग्रन्थकः - परिग्रन्थिका
तुमुँन्
परिग्रन्थितुम्
तव्य
परिग्रन्थितव्यः - परिग्रन्थितव्या
तृच्
परिग्रन्थिता - परिग्रन्थित्री
ल्यप्
परिग्रथ्य
क्तवतुँ
परिग्रथितवान् - परिग्रथितवती
क्त
परिग्रथितः - परिग्रथिता
शतृँ
परिग्रथ्नन् - परिग्रथ्नती
ण्यत्
परिग्रन्थ्यः - परिग्रन्थ्या
अच्
परिग्रन्थः - परिग्रन्था
घञ्
परिग्रन्थः
क्तिन्
परिग्रत्तिः
परिग्रन्था


सनादि प्रत्ययाः

उपसर्गाः



अन्याः