कृदन्तरूपाणि - अभि + आप् - आपॢँ लम्भने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्यापनम्
अनीयर्
अभ्यापनीयः - अभ्यापनीया
ण्वुल्
अभ्यापकः - अभ्यापिका
तुमुँन्
अभ्यापयितुम् / अभ्यापितुम्
तव्य
अभ्यापयितव्यः / अभ्यापितव्यः - अभ्यापयितव्या / अभ्यापितव्या
तृच्
अभ्यापयिता / अभ्यापिता - अभ्यापयित्री / अभ्यापित्री
ल्यप्
अभ्यापय्य / अभ्याप्य
क्तवतुँ
अभ्यापितवान् - अभ्यापितवती
क्त
अभ्यापितः - अभ्यापिता
शतृँ
अभ्यापयन् / अभ्यापन् - अभ्यापयन्ती / अभ्यापन्ती
शानच्
अभ्यापयमानः / अभ्यापमानः - अभ्यापयमाना / अभ्यापमाना
यत्
अभ्याप्यः - अभ्याप्या
ण्यत्
अभ्याप्यः - अभ्याप्या
अच्
अभ्यापः - अभ्यापा
घञ्
अभ्यापः
क्तिन्
अभ्याप्तिः
युच्
अभ्यापना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः