कृदन्तरूपाणि - प्र + आप् - आपॢँ लम्भने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रापणम् / प्रापनम्
अनीयर्
प्रापणीयः / प्रापनीयः - प्रापणीया / प्रापनीया
ण्वुल्
प्रापकः - प्रापिका
तुमुँन्
प्रापयितुम् / प्रापितुम्
तव्य
प्रापयितव्यः / प्रापितव्यः - प्रापयितव्या / प्रापितव्या
तृच्
प्रापयिता / प्रापिता - प्रापयित्री / प्रापित्री
ल्यप्
प्रापय्य / प्राप्य
क्तवतुँ
प्रापितवान् - प्रापितवती
क्त
प्रापितः - प्रापिता
शतृँ
प्रापयन् / प्रापन् - प्रापयन्ती / प्रापन्ती
शानच्
प्रापयमाणः / प्रापयमानः / प्रापमाणः - प्रापयमाणा / प्रापयमाना / प्रापमाणा
यत्
प्राप्यः - प्राप्या
ण्यत्
प्राप्यः - प्राप्या
अच्
प्रापः - प्रापा
घञ्
प्रापः
क्तिन्
प्राप्तिः
युच्
प्रापणा / प्रापना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः