कृदन्तरूपाणि - अनु + आप् - आपॢँ लम्भने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अन्वापनम्
अनीयर्
अन्वापनीयः - अन्वापनीया
ण्वुल्
अन्वापकः - अन्वापिका
तुमुँन्
अन्वापयितुम् / अन्वापितुम्
तव्य
अन्वापयितव्यः / अन्वापितव्यः - अन्वापयितव्या / अन्वापितव्या
तृच्
अन्वापयिता / अन्वापिता - अन्वापयित्री / अन्वापित्री
ल्यप्
अन्वापय्य / अन्वाप्य
क्तवतुँ
अन्वापितवान् - अन्वापितवती
क्त
अन्वापितः - अन्वापिता
शतृँ
अन्वापयन् / अन्वापन् - अन्वापयन्ती / अन्वापन्ती
शानच्
अन्वापयमानः / अन्वापमानः - अन्वापयमाना / अन्वापमाना
यत्
अन्वाप्यः - अन्वाप्या
ण्यत्
अन्वाप्यः - अन्वाप्या
अच्
अन्वापः - अन्वापा
घञ्
अन्वापः
क्तिन्
अन्वाप्तिः
युच्
अन्वापना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः