कृदन्तरूपाणि - अभि + आप् + सन् - आपॢँ लम्भने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्यापिपयिषणम्
अनीयर्
अभ्यापिपयिषणीयः - अभ्यापिपयिषणीया
ण्वुल्
अभ्यापिपयिषकः - अभ्यापिपयिषिका
तुमुँन्
अभ्यापिपयिषितुम्
तव्य
अभ्यापिपयिषितव्यः - अभ्यापिपयिषितव्या
तृच्
अभ्यापिपयिषिता - अभ्यापिपयिषित्री
ल्यप्
अभ्यापिपयिष्य
क्तवतुँ
अभ्यापिपयिषितवान् - अभ्यापिपयिषितवती
क्त
अभ्यापिपयिषितः - अभ्यापिपयिषिता
शतृँ
अभ्यापिपयिषन् - अभ्यापिपयिषन्ती
शानच्
अभ्यापिपयिषमाणः - अभ्यापिपयिषमाणा
यत्
अभ्यापिपयिष्यः - अभ्यापिपयिष्या
अच्
अभ्यापिपयिषः - अभ्यापिपयिषा
घञ्
अभ्यापिपयिषः
अभ्यापिपयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः