कृदन्तरूपाणि - अधि + आप् - आपॢँ लम्भने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अध्यापनम्
अनीयर्
अध्यापनीयः - अध्यापनीया
ण्वुल्
अध्यापकः - अध्यापिका
तुमुँन्
अध्यापयितुम् / अध्यापितुम्
तव्य
अध्यापयितव्यः / अध्यापितव्यः - अध्यापयितव्या / अध्यापितव्या
तृच्
अध्यापयिता / अध्यापिता - अध्यापयित्री / अध्यापित्री
ल्यप्
अध्यापय्य / अध्याप्य
क्तवतुँ
अध्यापितवान् - अध्यापितवती
क्त
अध्यापितः - अध्यापिता
शतृँ
अध्यापयन् / अध्यापन् - अध्यापयन्ती / अध्यापन्ती
शानच्
अध्यापयमानः / अध्यापमानः - अध्यापयमाना / अध्यापमाना
यत्
अध्याप्यः - अध्याप्या
ण्यत्
अध्याप्यः - अध्याप्या
अच्
अध्यापः - अध्यापा
घञ्
अध्यापः
क्तिन्
अध्याप्तिः
युच्
अध्यापना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः