कृदन्तरूपाणि - अपि + आप् - आपॢँ लम्भने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अप्यापनम्
अनीयर्
अप्यापनीयः - अप्यापनीया
ण्वुल्
अप्यापकः - अप्यापिका
तुमुँन्
अप्यापयितुम् / अप्यापितुम्
तव्य
अप्यापयितव्यः / अप्यापितव्यः - अप्यापयितव्या / अप्यापितव्या
तृच्
अप्यापयिता / अप्यापिता - अप्यापयित्री / अप्यापित्री
ल्यप्
अप्यापय्य / अप्याप्य
क्तवतुँ
अप्यापितवान् - अप्यापितवती
क्त
अप्यापितः - अप्यापिता
शतृँ
अप्यापयन् / अप्यापन् - अप्यापयन्ती / अप्यापन्ती
शानच्
अप्यापयमानः / अप्यापमानः - अप्यापयमाना / अप्यापमाना
यत्
अप्याप्यः - अप्याप्या
ण्यत्
अप्याप्यः - अप्याप्या
अच्
अप्यापः - अप्यापा
घञ्
अप्यापः
क्तिन्
अप्याप्तिः
युच्
अप्यापना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः