कृदन्तरूपाणि - अप + आप् - आपॢँ लम्भने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपापनम्
अनीयर्
अपापनीयः - अपापनीया
ण्वुल्
अपापकः - अपापिका
तुमुँन्
अपापयितुम् / अपापितुम्
तव्य
अपापयितव्यः / अपापितव्यः - अपापयितव्या / अपापितव्या
तृच्
अपापयिता / अपापिता - अपापयित्री / अपापित्री
ल्यप्
अपापय्य / अपाप्य
क्तवतुँ
अपापितवान् - अपापितवती
क्त
अपापितः - अपापिता
शतृँ
अपापयन् / अपापन् - अपापयन्ती / अपापन्ती
शानच्
अपापयमानः / अपापमानः - अपापयमाना / अपापमाना
यत्
अपाप्यः - अपाप्या
ण्यत्
अपाप्यः - अपाप्या
अच्
अपापः - अपापा
घञ्
अपापः
क्तिन्
अपाप्तिः
युच्
अपापना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः