कृदन्तरूपाणि - परि + आप् - आपॢँ लम्भने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्यापणम् / पर्यापनम्
अनीयर्
पर्यापणीयः / पर्यापनीयः - पर्यापणीया / पर्यापनीया
ण्वुल्
पर्यापकः - पर्यापिका
तुमुँन्
पर्यापयितुम् / पर्यापितुम्
तव्य
पर्यापयितव्यः / पर्यापितव्यः - पर्यापयितव्या / पर्यापितव्या
तृच्
पर्यापयिता / पर्यापिता - पर्यापयित्री / पर्यापित्री
ल्यप्
पर्यापय्य / पर्याप्य
क्तवतुँ
पर्यापितवान् - पर्यापितवती
क्त
पर्यापितः - पर्यापिता
शतृँ
पर्यापयन् / पर्यापन् - पर्यापयन्ती / पर्यापन्ती
शानच्
पर्यापयमाणः / पर्यापयमानः / पर्यापमाणः - पर्यापयमाणा / पर्यापयमाना / पर्यापमाणा
यत्
पर्याप्यः - पर्याप्या
ण्यत्
पर्याप्यः - पर्याप्या
अच्
पर्यापः - पर्यापा
घञ्
पर्यापः
क्तिन्
पर्याप्तिः
युच्
पर्यापणा / पर्यापना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः