कृदन्तरूपाणि - अव + आप् - आपॢँ लम्भने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवापनम्
अनीयर्
अवापनीयः - अवापनीया
ण्वुल्
अवापकः - अवापिका
तुमुँन्
अवापयितुम् / अवापितुम्
तव्य
अवापयितव्यः / अवापितव्यः - अवापयितव्या / अवापितव्या
तृच्
अवापयिता / अवापिता - अवापयित्री / अवापित्री
ल्यप्
अवापय्य / अवाप्य
क्तवतुँ
अवापितवान् - अवापितवती
क्त
अवापितः - अवापिता
शतृँ
अवापयन् / अवापन् - अवापयन्ती / अवापन्ती
शानच्
अवापयमानः / अवापमानः - अवापयमाना / अवापमाना
यत्
अवाप्यः - अवाप्या
ण्यत्
अवाप्यः - अवाप्या
अच्
अवापः - अवापा
घञ्
अवापः
क्तिन्
अवाप्तिः
युच्
अवापना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः