कृदन्तरूपाणि - निर् + आप् - आपॢँ लम्भने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरापणम् / निरापनम्
अनीयर्
निरापणीयः / निरापनीयः - निरापणीया / निरापनीया
ण्वुल्
निरापकः - निरापिका
तुमुँन्
निरापयितुम् / निरापितुम्
तव्य
निरापयितव्यः / निरापितव्यः - निरापयितव्या / निरापितव्या
तृच्
निरापयिता / निरापिता - निरापयित्री / निरापित्री
ल्यप्
निरापय्य / निराप्य
क्तवतुँ
निरापितवान् - निरापितवती
क्त
निरापितः - निरापिता
शतृँ
निरापयन् / निरापन् - निरापयन्ती / निरापन्ती
शानच्
निरापयमाणः / निरापयमानः / निरापमाणः - निरापयमाणा / निरापयमाना / निरापमाणा
यत्
निराप्यः - निराप्या
ण्यत्
निराप्यः - निराप्या
अच्
निरापः - निरापा
घञ्
निरापः
क्तिन्
निराप्तिः
युच्
निरापणा / निरापना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः