कृदन्तरूपाणि - उप + आप् - आपॢँ लम्भने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपापनम्
अनीयर्
उपापनीयः - उपापनीया
ण्वुल्
उपापकः - उपापिका
तुमुँन्
उपापयितुम् / उपापितुम्
तव्य
उपापयितव्यः / उपापितव्यः - उपापयितव्या / उपापितव्या
तृच्
उपापयिता / उपापिता - उपापयित्री / उपापित्री
ल्यप्
उपापय्य / उपाप्य
क्तवतुँ
उपापितवान् - उपापितवती
क्त
उपापितः - उपापिता
शतृँ
उपापयन् / उपापन् - उपापयन्ती / उपापन्ती
शानच्
उपापयमानः / उपापमानः - उपापयमाना / उपापमाना
यत्
उपाप्यः - उपाप्या
ण्यत्
उपाप्यः - उपाप्या
अच्
उपापः - उपापा
घञ्
उपापः
क्तिन्
उपाप्तिः
युच्
उपापना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः