कृदन्तरूपाणि - दुस् + आप् - आपॢँ लम्भने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुरापनम्
अनीयर्
दुरापनीयः - दुरापनीया
ण्वुल्
दुरापकः - दुरापिका
तुमुँन्
दुरापयितुम् / दुरापितुम्
तव्य
दुरापयितव्यः / दुरापितव्यः - दुरापयितव्या / दुरापितव्या
तृच्
दुरापयिता / दुरापिता - दुरापयित्री / दुरापित्री
ल्यप्
दुरापय्य / दुराप्य
क्तवतुँ
दुरापितवान् - दुरापितवती
क्त
दुरापितः - दुरापिता
शतृँ
दुरापयन् / दुरापन् - दुरापयन्ती / दुरापन्ती
शानच्
दुरापयमानः / दुरापमानः - दुरापयमाना / दुरापमाना
यत्
दुराप्यः - दुराप्या
ण्यत्
दुराप्यः - दुराप्या
अच्
दुरापः - दुरापा
घञ्
दुरापः
क्तिन्
दुराप्तिः
युच्
दुरापना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः