कृदन्तरूपाणि - नि + आप् - आपॢँ लम्भने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
न्यापनम्
अनीयर्
न्यापनीयः - न्यापनीया
ण्वुल्
न्यापकः - न्यापिका
तुमुँन्
न्यापयितुम् / न्यापितुम्
तव्य
न्यापयितव्यः / न्यापितव्यः - न्यापयितव्या / न्यापितव्या
तृच्
न्यापयिता / न्यापिता - न्यापयित्री / न्यापित्री
ल्यप्
न्यापय्य / न्याप्य
क्तवतुँ
न्यापितवान् - न्यापितवती
क्त
न्यापितः - न्यापिता
शतृँ
न्यापयन् / न्यापन् - न्यापयन्ती / न्यापन्ती
शानच्
न्यापयमानः / न्यापमानः - न्यापयमाना / न्यापमाना
यत्
न्याप्यः - न्याप्या
ण्यत्
न्याप्यः - न्याप्या
अच्
न्यापः - न्यापा
घञ्
न्यापः
क्तिन्
न्याप्तिः
युच्
न्यापना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः