कृदन्तरूपाणि - परा + आप् - आपॢँ लम्भने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परापणम् / परापनम्
अनीयर्
परापणीयः / परापनीयः - परापणीया / परापनीया
ण्वुल्
परापकः - परापिका
तुमुँन्
परापयितुम् / परापितुम्
तव्य
परापयितव्यः / परापितव्यः - परापयितव्या / परापितव्या
तृच्
परापयिता / परापिता - परापयित्री / परापित्री
ल्यप्
परापय्य / पराप्य
क्तवतुँ
परापितवान् - परापितवती
क्त
परापितः - परापिता
शतृँ
परापयन् / परापन् - परापयन्ती / परापन्ती
शानच्
परापयमाणः / परापयमानः / परापमाणः - परापयमाणा / परापयमाना / परापमाणा
यत्
पराप्यः - पराप्या
ण्यत्
पराप्यः - पराप्या
अच्
परापः - परापा
घञ्
परापः
क्तिन्
पराप्तिः
युच्
परापणा / परापना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः