कृदन्तरूपाणि - उत् + आप् - आपॢँ लम्भने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उदापनम्
अनीयर्
उदापनीयः - उदापनीया
ण्वुल्
उदापकः - उदापिका
तुमुँन्
उदापयितुम् / उदापितुम्
तव्य
उदापयितव्यः / उदापितव्यः - उदापयितव्या / उदापितव्या
तृच्
उदापयिता / उदापिता - उदापयित्री / उदापित्री
ल्यप्
उदापय्य / उदाप्य
क्तवतुँ
उदापितवान् - उदापितवती
क्त
उदापितः - उदापिता
शतृँ
उदापयन् / उदापन् - उदापयन्ती / उदापन्ती
शानच्
उदापयमानः / उदापमानः - उदापयमाना / उदापमाना
यत्
उदाप्यः - उदाप्या
ण्यत्
उदाप्यः - उदाप्या
अच्
उदापः - उदापा
घञ्
उदापः
क्तिन्
उदाप्तिः
युच्
उदापना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः