संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'अभि + आप् - आपॢँ लम्भने चुरादिः' धातो: तथा 'तृच् (स्त्री)' प्रत्ययस्य संयोगेन किं रूपं भवति ?