कृदन्तरूपाणि - अप + कण्ड् - कडिँ खण्डने भेदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपकण्डनम्
अनीयर्
अपकण्डनीयः - अपकण्डनीया
ण्वुल्
अपकण्डकः - अपकण्डिका
तुमुँन्
अपकण्डयितुम् / अपकण्डितुम्
तव्य
अपकण्डयितव्यः / अपकण्डितव्यः - अपकण्डयितव्या / अपकण्डितव्या
तृच्
अपकण्डयिता / अपकण्डिता - अपकण्डयित्री / अपकण्डित्री
ल्यप्
अपकण्ड्य
क्तवतुँ
अपकण्डितवान् - अपकण्डितवती
क्त
अपकण्डितः - अपकण्डिता
शतृँ
अपकण्डयन् / अपकण्डन् - अपकण्डयन्ती / अपकण्डन्ती
शानच्
अपकण्डयमानः / अपकण्डमानः - अपकण्डयमाना / अपकण्डमाना
यत्
अपकण्ड्यः - अपकण्ड्या
ण्यत्
अपकण्ड्यः - अपकण्ड्या
अच्
अपकण्डः - अपकण्डा
घञ्
अपकण्डः
अपकण्डा
युच्
अपकण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः