कृदन्तरूपाणि - उप + कण्ड् - कडिँ खण्डने भेदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपकण्डनम्
अनीयर्
उपकण्डनीयः - उपकण्डनीया
ण्वुल्
उपकण्डकः - उपकण्डिका
तुमुँन्
उपकण्डयितुम् / उपकण्डितुम्
तव्य
उपकण्डयितव्यः / उपकण्डितव्यः - उपकण्डयितव्या / उपकण्डितव्या
तृच्
उपकण्डयिता / उपकण्डिता - उपकण्डयित्री / उपकण्डित्री
ल्यप्
उपकण्ड्य
क्तवतुँ
उपकण्डितवान् - उपकण्डितवती
क्त
उपकण्डितः - उपकण्डिता
शतृँ
उपकण्डयन् / उपकण्डन् - उपकण्डयन्ती / उपकण्डन्ती
शानच्
उपकण्डयमानः / उपकण्डमानः - उपकण्डयमाना / उपकण्डमाना
यत्
उपकण्ड्यः - उपकण्ड्या
ण्यत्
उपकण्ड्यः - उपकण्ड्या
अच्
उपकण्डः - उपकण्डा
घञ्
उपकण्डः
उपकण्डा
युच्
उपकण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः