कृदन्तरूपाणि - कण्ड् - कडिँ खण्डने भेदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कण्डनम्
अनीयर्
कण्डनीयः - कण्डनीया
ण्वुल्
कण्डकः - कण्डिका
तुमुँन्
कण्डयितुम् / कण्डितुम्
तव्य
कण्डयितव्यः / कण्डितव्यः - कण्डयितव्या / कण्डितव्या
तृच्
कण्डयिता / कण्डिता - कण्डयित्री / कण्डित्री
क्त्वा
कण्डयित्वा / कण्डित्वा
क्तवतुँ
कण्डितवान् - कण्डितवती
क्त
कण्डितः - कण्डिता
शतृँ
कण्डयन् / कण्डन् - कण्डयन्ती / कण्डन्ती
शानच्
कण्डयमानः / कण्डमानः - कण्डयमाना / कण्डमाना
यत्
कण्ड्यः - कण्ड्या
ण्यत्
कण्ड्यः - कण्ड्या
अच्
कण्डः - कण्डा
घञ्
कण्डः
कण्डा
युच्
कण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः