कृदन्तरूपाणि - अति + कण्ड् - कडिँ खण्डने भेदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिकण्डनम्
अनीयर्
अतिकण्डनीयः - अतिकण्डनीया
ण्वुल्
अतिकण्डकः - अतिकण्डिका
तुमुँन्
अतिकण्डयितुम् / अतिकण्डितुम्
तव्य
अतिकण्डयितव्यः / अतिकण्डितव्यः - अतिकण्डयितव्या / अतिकण्डितव्या
तृच्
अतिकण्डयिता / अतिकण्डिता - अतिकण्डयित्री / अतिकण्डित्री
ल्यप्
अतिकण्ड्य
क्तवतुँ
अतिकण्डितवान् - अतिकण्डितवती
क्त
अतिकण्डितः - अतिकण्डिता
शतृँ
अतिकण्डयन् / अतिकण्डन् - अतिकण्डयन्ती / अतिकण्डन्ती
शानच्
अतिकण्डयमानः / अतिकण्डमानः - अतिकण्डयमाना / अतिकण्डमाना
यत्
अतिकण्ड्यः - अतिकण्ड्या
ण्यत्
अतिकण्ड्यः - अतिकण्ड्या
अच्
अतिकण्डः - अतिकण्डा
घञ्
अतिकण्डः
अतिकण्डा
युच्
अतिकण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः