कृदन्तरूपाणि - परा + कण्ड् - कडिँ खण्डने भेदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराकण्डनम्
अनीयर्
पराकण्डनीयः - पराकण्डनीया
ण्वुल्
पराकण्डकः - पराकण्डिका
तुमुँन्
पराकण्डयितुम् / पराकण्डितुम्
तव्य
पराकण्डयितव्यः / पराकण्डितव्यः - पराकण्डयितव्या / पराकण्डितव्या
तृच्
पराकण्डयिता / पराकण्डिता - पराकण्डयित्री / पराकण्डित्री
ल्यप्
पराकण्ड्य
क्तवतुँ
पराकण्डितवान् - पराकण्डितवती
क्त
पराकण्डितः - पराकण्डिता
शतृँ
पराकण्डयन् / पराकण्डन् - पराकण्डयन्ती / पराकण्डन्ती
शानच्
पराकण्डयमानः / पराकण्डमानः - पराकण्डयमाना / पराकण्डमाना
यत्
पराकण्ड्यः - पराकण्ड्या
ण्यत्
पराकण्ड्यः - पराकण्ड्या
अच्
पराकण्डः - पराकण्डा
घञ्
पराकण्डः
पराकण्डा
युच्
पराकण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः