कृदन्तरूपाणि - उत् + कण्ड् - कडिँ खण्डने भेदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्कण्डनम्
अनीयर्
उत्कण्डनीयः - उत्कण्डनीया
ण्वुल्
उत्कण्डकः - उत्कण्डिका
तुमुँन्
उत्कण्डयितुम् / उत्कण्डितुम्
तव्य
उत्कण्डयितव्यः / उत्कण्डितव्यः - उत्कण्डयितव्या / उत्कण्डितव्या
तृच्
उत्कण्डयिता / उत्कण्डिता - उत्कण्डयित्री / उत्कण्डित्री
ल्यप्
उत्कण्ड्य
क्तवतुँ
उत्कण्डितवान् - उत्कण्डितवती
क्त
उत्कण्डितः - उत्कण्डिता
शतृँ
उत्कण्डयन् / उत्कण्डन् - उत्कण्डयन्ती / उत्कण्डन्ती
शानच्
उत्कण्डयमानः / उत्कण्डमानः - उत्कण्डयमाना / उत्कण्डमाना
यत्
उत्कण्ड्यः - उत्कण्ड्या
ण्यत्
उत्कण्ड्यः - उत्कण्ड्या
अच्
उत्कण्डः - उत्कण्डा
घञ्
उत्कण्डः
उत्कण्डा
युच्
उत्कण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः