कृदन्तरूपाणि - सु + कण्ड् - कडिँ खण्डने भेदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुकण्डनम्
अनीयर्
सुकण्डनीयः - सुकण्डनीया
ण्वुल्
सुकण्डकः - सुकण्डिका
तुमुँन्
सुकण्डयितुम् / सुकण्डितुम्
तव्य
सुकण्डयितव्यः / सुकण्डितव्यः - सुकण्डयितव्या / सुकण्डितव्या
तृच्
सुकण्डयिता / सुकण्डिता - सुकण्डयित्री / सुकण्डित्री
ल्यप्
सुकण्ड्य
क्तवतुँ
सुकण्डितवान् - सुकण्डितवती
क्त
सुकण्डितः - सुकण्डिता
शतृँ
सुकण्डयन् / सुकण्डन् - सुकण्डयन्ती / सुकण्डन्ती
शानच्
सुकण्डयमानः / सुकण्डमानः - सुकण्डयमाना / सुकण्डमाना
यत्
सुकण्ड्यः - सुकण्ड्या
ण्यत्
सुकण्ड्यः - सुकण्ड्या
अच्
सुकण्डः - सुकण्डा
घञ्
सुकण्डः
सुकण्डा
युच्
सुकण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः