कृदन्तरूपाणि - प्र + कण्ड् - कडिँ खण्डने भेदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रकण्डनम्
अनीयर्
प्रकण्डनीयः - प्रकण्डनीया
ण्वुल्
प्रकण्डकः - प्रकण्डिका
तुमुँन्
प्रकण्डयितुम् / प्रकण्डितुम्
तव्य
प्रकण्डयितव्यः / प्रकण्डितव्यः - प्रकण्डयितव्या / प्रकण्डितव्या
तृच्
प्रकण्डयिता / प्रकण्डिता - प्रकण्डयित्री / प्रकण्डित्री
ल्यप्
प्रकण्ड्य
क्तवतुँ
प्रकण्डितवान् - प्रकण्डितवती
क्त
प्रकण्डितः - प्रकण्डिता
शतृँ
प्रकण्डयन् / प्रकण्डन् - प्रकण्डयन्ती / प्रकण्डन्ती
शानच्
प्रकण्डयमानः / प्रकण्डमानः - प्रकण्डयमाना / प्रकण्डमाना
यत्
प्रकण्ड्यः - प्रकण्ड्या
ण्यत्
प्रकण्ड्यः - प्रकण्ड्या
अच्
प्रकण्डः - प्रकण्डा
घञ्
प्रकण्डः
प्रकण्डा
युच्
प्रकण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः