कृदन्तरूपाणि - निस् + कण्ड् - कडिँ खण्डने भेदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्कण्डनम्
अनीयर्
निष्कण्डनीयः - निष्कण्डनीया
ण्वुल्
निष्कण्डकः - निष्कण्डिका
तुमुँन्
निष्कण्डयितुम् / निष्कण्डितुम्
तव्य
निष्कण्डयितव्यः / निष्कण्डितव्यः - निष्कण्डयितव्या / निष्कण्डितव्या
तृच्
निष्कण्डयिता / निष्कण्डिता - निष्कण्डयित्री / निष्कण्डित्री
ल्यप्
निष्कण्ड्य
क्तवतुँ
निष्कण्डितवान् - निष्कण्डितवती
क्त
निष्कण्डितः - निष्कण्डिता
शतृँ
निष्कण्डयन् / निष्कण्डन् - निष्कण्डयन्ती / निष्कण्डन्ती
शानच्
निष्कण्डयमानः / निष्कण्डमानः - निष्कण्डयमाना / निष्कण्डमाना
यत्
निष्कण्ड्यः - निष्कण्ड्या
ण्यत्
निष्कण्ड्यः - निष्कण्ड्या
अच्
निष्कण्डः - निष्कण्डा
घञ्
निष्कण्डः
निष्कण्डा
युच्
निष्कण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः