कृदन्तरूपाणि - आङ् + कण्ड् - कडिँ खण्डने भेदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आकण्डनम्
अनीयर्
आकण्डनीयः - आकण्डनीया
ण्वुल्
आकण्डकः - आकण्डिका
तुमुँन्
आकण्डयितुम् / आकण्डितुम्
तव्य
आकण्डयितव्यः / आकण्डितव्यः - आकण्डयितव्या / आकण्डितव्या
तृच्
आकण्डयिता / आकण्डिता - आकण्डयित्री / आकण्डित्री
ल्यप्
आकण्ड्य
क्तवतुँ
आकण्डितवान् - आकण्डितवती
क्त
आकण्डितः - आकण्डिता
शतृँ
आकण्डयन् / आकण्डन् - आकण्डयन्ती / आकण्डन्ती
शानच्
आकण्डयमानः / आकण्डमानः - आकण्डयमाना / आकण्डमाना
यत्
आकण्ड्यः - आकण्ड्या
ण्यत्
आकण्ड्यः - आकण्ड्या
अच्
आकण्डः - आकण्डा
घञ्
आकण्डः
आकण्डा
युच्
आकण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः