कृदन्तरूपाणि - अव + कण्ड् - कडिँ खण्डने भेदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवकण्डनम्
अनीयर्
अवकण्डनीयः - अवकण्डनीया
ण्वुल्
अवकण्डकः - अवकण्डिका
तुमुँन्
अवकण्डयितुम् / अवकण्डितुम्
तव्य
अवकण्डयितव्यः / अवकण्डितव्यः - अवकण्डयितव्या / अवकण्डितव्या
तृच्
अवकण्डयिता / अवकण्डिता - अवकण्डयित्री / अवकण्डित्री
ल्यप्
अवकण्ड्य
क्तवतुँ
अवकण्डितवान् - अवकण्डितवती
क्त
अवकण्डितः - अवकण्डिता
शतृँ
अवकण्डयन् / अवकण्डन् - अवकण्डयन्ती / अवकण्डन्ती
शानच्
अवकण्डयमानः / अवकण्डमानः - अवकण्डयमाना / अवकण्डमाना
यत्
अवकण्ड्यः - अवकण्ड्या
ण्यत्
अवकण्ड्यः - अवकण्ड्या
अच्
अवकण्डः - अवकण्डा
घञ्
अवकण्डः
अवकण्डा
युच्
अवकण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः