कृदन्तरूपाणि - वि + कण्ड् - कडिँ खण्डने भेदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विकण्डनम्
अनीयर्
विकण्डनीयः - विकण्डनीया
ण्वुल्
विकण्डकः - विकण्डिका
तुमुँन्
विकण्डयितुम् / विकण्डितुम्
तव्य
विकण्डयितव्यः / विकण्डितव्यः - विकण्डयितव्या / विकण्डितव्या
तृच्
विकण्डयिता / विकण्डिता - विकण्डयित्री / विकण्डित्री
ल्यप्
विकण्ड्य
क्तवतुँ
विकण्डितवान् - विकण्डितवती
क्त
विकण्डितः - विकण्डिता
शतृँ
विकण्डयन् / विकण्डन् - विकण्डयन्ती / विकण्डन्ती
शानच्
विकण्डयमानः / विकण्डमानः - विकण्डयमाना / विकण्डमाना
यत्
विकण्ड्यः - विकण्ड्या
ण्यत्
विकण्ड्यः - विकण्ड्या
अच्
विकण्डः - विकण्डा
घञ्
विकण्डः
विकण्डा
युच्
विकण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः