कृदन्तरूपाणि - अपि + कण्ड् - कडिँ खण्डने भेदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिकण्डनम्
अनीयर्
अपिकण्डनीयः - अपिकण्डनीया
ण्वुल्
अपिकण्डकः - अपिकण्डिका
तुमुँन्
अपिकण्डयितुम् / अपिकण्डितुम्
तव्य
अपिकण्डयितव्यः / अपिकण्डितव्यः - अपिकण्डयितव्या / अपिकण्डितव्या
तृच्
अपिकण्डयिता / अपिकण्डिता - अपिकण्डयित्री / अपिकण्डित्री
ल्यप्
अपिकण्ड्य
क्तवतुँ
अपिकण्डितवान् - अपिकण्डितवती
क्त
अपिकण्डितः - अपिकण्डिता
शतृँ
अपिकण्डयन् / अपिकण्डन् - अपिकण्डयन्ती / अपिकण्डन्ती
शानच्
अपिकण्डयमानः / अपिकण्डमानः - अपिकण्डयमाना / अपिकण्डमाना
यत्
अपिकण्ड्यः - अपिकण्ड्या
ण्यत्
अपिकण्ड्यः - अपिकण्ड्या
अच्
अपिकण्डः - अपिकण्डा
घञ्
अपिकण्डः
अपिकण्डा
युच्
अपिकण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः