कृदन्तरूपाणि - अनु + कण्ड् - कडिँ खण्डने भेदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुकण्डनम्
अनीयर्
अनुकण्डनीयः - अनुकण्डनीया
ण्वुल्
अनुकण्डकः - अनुकण्डिका
तुमुँन्
अनुकण्डयितुम् / अनुकण्डितुम्
तव्य
अनुकण्डयितव्यः / अनुकण्डितव्यः - अनुकण्डयितव्या / अनुकण्डितव्या
तृच्
अनुकण्डयिता / अनुकण्डिता - अनुकण्डयित्री / अनुकण्डित्री
ल्यप्
अनुकण्ड्य
क्तवतुँ
अनुकण्डितवान् - अनुकण्डितवती
क्त
अनुकण्डितः - अनुकण्डिता
शतृँ
अनुकण्डयन् / अनुकण्डन् - अनुकण्डयन्ती / अनुकण्डन्ती
शानच्
अनुकण्डयमानः / अनुकण्डमानः - अनुकण्डयमाना / अनुकण्डमाना
यत्
अनुकण्ड्यः - अनुकण्ड्या
ण्यत्
अनुकण्ड्यः - अनुकण्ड्या
अच्
अनुकण्डः - अनुकण्डा
घञ्
अनुकण्डः
अनुकण्डा
युच्
अनुकण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः