कृदन्तरूपाणि - परि + कण्ड् - कडिँ खण्डने भेदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिकण्डनम्
अनीयर्
परिकण्डनीयः - परिकण्डनीया
ण्वुल्
परिकण्डकः - परिकण्डिका
तुमुँन्
परिकण्डयितुम् / परिकण्डितुम्
तव्य
परिकण्डयितव्यः / परिकण्डितव्यः - परिकण्डयितव्या / परिकण्डितव्या
तृच्
परिकण्डयिता / परिकण्डिता - परिकण्डयित्री / परिकण्डित्री
ल्यप्
परिकण्ड्य
क्तवतुँ
परिकण्डितवान् - परिकण्डितवती
क्त
परिकण्डितः - परिकण्डिता
शतृँ
परिकण्डयन् / परिकण्डन् - परिकण्डयन्ती / परिकण्डन्ती
शानच्
परिकण्डयमानः / परिकण्डमानः - परिकण्डयमाना / परिकण्डमाना
यत्
परिकण्ड्यः - परिकण्ड्या
ण्यत्
परिकण्ड्यः - परिकण्ड्या
अच्
परिकण्डः - परिकण्डा
घञ्
परिकण्डः
परिकण्डा
युच्
परिकण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः