कृदन्तरूपाणि - अप + कण्ड् - कडिँ मदे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपकण्डनम्
अनीयर्
अपकण्डनीयः - अपकण्डनीया
ण्वुल्
अपकण्डकः - अपकण्डिका
तुमुँन्
अपकण्डितुम्
तव्य
अपकण्डितव्यः - अपकण्डितव्या
तृच्
अपकण्डिता - अपकण्डित्री
ल्यप्
अपकण्ड्य
क्तवतुँ
अपकण्डितवान् - अपकण्डितवती
क्त
अपकण्डितः - अपकण्डिता
शानच्
अपकण्डमानः - अपकण्डमाना
ण्यत्
अपकण्ड्यः - अपकण्ड्या
अच्
अपकण्डः - अपकण्डा
घञ्
अपकण्डः
अपकण्डा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः