सु + तुत्थ धातुरूपाणि - तुत्थ आवरणे - चुरादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सुतुत्थयिता / सुतुत्थिता
सुतुत्थयितारौ / सुतुत्थितारौ
सुतुत्थयितारः / सुतुत्थितारः
मध्यम
सुतुत्थयितासि / सुतुत्थितासि
सुतुत्थयितास्थः / सुतुत्थितास्थः
सुतुत्थयितास्थ / सुतुत्थितास्थ
उत्तम
सुतुत्थयितास्मि / सुतुत्थितास्मि
सुतुत्थयितास्वः / सुतुत्थितास्वः
सुतुत्थयितास्मः / सुतुत्थितास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सुतुत्थयिता / सुतुत्थिता
सुतुत्थयितारौ / सुतुत्थितारौ
सुतुत्थयितारः / सुतुत्थितारः
मध्यम
सुतुत्थयितासे / सुतुत्थितासे
सुतुत्थयितासाथे / सुतुत्थितासाथे
सुतुत्थयिताध्वे / सुतुत्थिताध्वे
उत्तम
सुतुत्थयिताहे / सुतुत्थिताहे
सुतुत्थयितास्वहे / सुतुत्थितास्वहे
सुतुत्थयितास्महे / सुतुत्थितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सुतुत्थिता / सुतुत्थयिता
सुतुत्थितारौ / सुतुत्थयितारौ
सुतुत्थितारः / सुतुत्थयितारः
मध्यम
सुतुत्थितासे / सुतुत्थयितासे
सुतुत्थितासाथे / सुतुत्थयितासाथे
सुतुत्थिताध्वे / सुतुत्थयिताध्वे
उत्तम
सुतुत्थिताहे / सुतुत्थयिताहे
सुतुत्थितास्वहे / सुतुत्थयितास्वहे
सुतुत्थितास्महे / सुतुत्थयितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः