अति + तुत्थ धातुरूपाणि - तुत्थ आवरणे - चुरादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अतितुत्थयिता / अतितुत्थिता
अतितुत्थयितारौ / अतितुत्थितारौ
अतितुत्थयितारः / अतितुत्थितारः
मध्यम
अतितुत्थयितासि / अतितुत्थितासि
अतितुत्थयितास्थः / अतितुत्थितास्थः
अतितुत्थयितास्थ / अतितुत्थितास्थ
उत्तम
अतितुत्थयितास्मि / अतितुत्थितास्मि
अतितुत्थयितास्वः / अतितुत्थितास्वः
अतितुत्थयितास्मः / अतितुत्थितास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतितुत्थयिता / अतितुत्थिता
अतितुत्थयितारौ / अतितुत्थितारौ
अतितुत्थयितारः / अतितुत्थितारः
मध्यम
अतितुत्थयितासे / अतितुत्थितासे
अतितुत्थयितासाथे / अतितुत्थितासाथे
अतितुत्थयिताध्वे / अतितुत्थिताध्वे
उत्तम
अतितुत्थयिताहे / अतितुत्थिताहे
अतितुत्थयितास्वहे / अतितुत्थितास्वहे
अतितुत्थयितास्महे / अतितुत्थितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतितुत्थिता / अतितुत्थयिता
अतितुत्थितारौ / अतितुत्थयितारौ
अतितुत्थितारः / अतितुत्थयितारः
मध्यम
अतितुत्थितासे / अतितुत्थयितासे
अतितुत्थितासाथे / अतितुत्थयितासाथे
अतितुत्थिताध्वे / अतितुत्थयिताध्वे
उत्तम
अतितुत्थिताहे / अतितुत्थयिताहे
अतितुत्थितास्वहे / अतितुत्थयितास्वहे
अतितुत्थितास्महे / अतितुत्थयितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः