अपि + तुत्थ धातुरूपाणि - तुत्थ आवरणे - चुरादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपितुत्थयिता / अपितुत्थिता
अपितुत्थयितारौ / अपितुत्थितारौ
अपितुत्थयितारः / अपितुत्थितारः
मध्यम
अपितुत्थयितासि / अपितुत्थितासि
अपितुत्थयितास्थः / अपितुत्थितास्थः
अपितुत्थयितास्थ / अपितुत्थितास्थ
उत्तम
अपितुत्थयितास्मि / अपितुत्थितास्मि
अपितुत्थयितास्वः / अपितुत्थितास्वः
अपितुत्थयितास्मः / अपितुत्थितास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपितुत्थयिता / अपितुत्थिता
अपितुत्थयितारौ / अपितुत्थितारौ
अपितुत्थयितारः / अपितुत्थितारः
मध्यम
अपितुत्थयितासे / अपितुत्थितासे
अपितुत्थयितासाथे / अपितुत्थितासाथे
अपितुत्थयिताध्वे / अपितुत्थिताध्वे
उत्तम
अपितुत्थयिताहे / अपितुत्थिताहे
अपितुत्थयितास्वहे / अपितुत्थितास्वहे
अपितुत्थयितास्महे / अपितुत्थितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपितुत्थिता / अपितुत्थयिता
अपितुत्थितारौ / अपितुत्थयितारौ
अपितुत्थितारः / अपितुत्थयितारः
मध्यम
अपितुत्थितासे / अपितुत्थयितासे
अपितुत्थितासाथे / अपितुत्थयितासाथे
अपितुत्थिताध्वे / अपितुत्थयिताध्वे
उत्तम
अपितुत्थिताहे / अपितुत्थयिताहे
अपितुत्थितास्वहे / अपितुत्थयितास्वहे
अपितुत्थितास्महे / अपितुत्थयितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः