अनु + तुत्थ धातुरूपाणि - तुत्थ आवरणे - चुरादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अनुतुत्थयिता / अनुतुत्थिता
अनुतुत्थयितारौ / अनुतुत्थितारौ
अनुतुत्थयितारः / अनुतुत्थितारः
मध्यम
अनुतुत्थयितासि / अनुतुत्थितासि
अनुतुत्थयितास्थः / अनुतुत्थितास्थः
अनुतुत्थयितास्थ / अनुतुत्थितास्थ
उत्तम
अनुतुत्थयितास्मि / अनुतुत्थितास्मि
अनुतुत्थयितास्वः / अनुतुत्थितास्वः
अनुतुत्थयितास्मः / अनुतुत्थितास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनुतुत्थयिता / अनुतुत्थिता
अनुतुत्थयितारौ / अनुतुत्थितारौ
अनुतुत्थयितारः / अनुतुत्थितारः
मध्यम
अनुतुत्थयितासे / अनुतुत्थितासे
अनुतुत्थयितासाथे / अनुतुत्थितासाथे
अनुतुत्थयिताध्वे / अनुतुत्थिताध्वे
उत्तम
अनुतुत्थयिताहे / अनुतुत्थिताहे
अनुतुत्थयितास्वहे / अनुतुत्थितास्वहे
अनुतुत्थयितास्महे / अनुतुत्थितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनुतुत्थिता / अनुतुत्थयिता
अनुतुत्थितारौ / अनुतुत्थयितारौ
अनुतुत्थितारः / अनुतुत्थयितारः
मध्यम
अनुतुत्थितासे / अनुतुत्थयितासे
अनुतुत्थितासाथे / अनुतुत्थयितासाथे
अनुतुत्थिताध्वे / अनुतुत्थयिताध्वे
उत्तम
अनुतुत्थिताहे / अनुतुत्थयिताहे
अनुतुत्थितास्वहे / अनुतुत्थयितास्वहे
अनुतुत्थितास्महे / अनुतुत्थयितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः