अभि + तुत्थ धातुरूपाणि - तुत्थ आवरणे - चुरादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अभितुत्थयिता / अभितुत्थिता
अभितुत्थयितारौ / अभितुत्थितारौ
अभितुत्थयितारः / अभितुत्थितारः
मध्यम
अभितुत्थयितासि / अभितुत्थितासि
अभितुत्थयितास्थः / अभितुत्थितास्थः
अभितुत्थयितास्थ / अभितुत्थितास्थ
उत्तम
अभितुत्थयितास्मि / अभितुत्थितास्मि
अभितुत्थयितास्वः / अभितुत्थितास्वः
अभितुत्थयितास्मः / अभितुत्थितास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभितुत्थयिता / अभितुत्थिता
अभितुत्थयितारौ / अभितुत्थितारौ
अभितुत्थयितारः / अभितुत्थितारः
मध्यम
अभितुत्थयितासे / अभितुत्थितासे
अभितुत्थयितासाथे / अभितुत्थितासाथे
अभितुत्थयिताध्वे / अभितुत्थिताध्वे
उत्तम
अभितुत्थयिताहे / अभितुत्थिताहे
अभितुत्थयितास्वहे / अभितुत्थितास्वहे
अभितुत्थयितास्महे / अभितुत्थितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभितुत्थिता / अभितुत्थयिता
अभितुत्थितारौ / अभितुत्थयितारौ
अभितुत्थितारः / अभितुत्थयितारः
मध्यम
अभितुत्थितासे / अभितुत्थयितासे
अभितुत्थितासाथे / अभितुत्थयितासाथे
अभितुत्थिताध्वे / अभितुत्थयिताध्वे
उत्तम
अभितुत्थिताहे / अभितुत्थयिताहे
अभितुत्थितास्वहे / अभितुत्थयितास्वहे
अभितुत्थितास्महे / अभितुत्थयितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः